महिम्न्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥
अतीतः पन्थानं तव च महिमा वायनसयोः अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
मधुस्फीता वाचः परमममृतं निर्मितवतः तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन्वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।
अतक्र्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगताम् (जगतः) ॥ ५॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥
महोक्षः खद्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥
ध्रुवं कश्चिद्भूते सकलमपरस्त्वं ध्रुवमिति (ध्रुवं कश्चित्सर्वं सकलमपरस्त्वप्नुवमिदं) परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव स्तुवन्जिहेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥
त्वात्मानं (तवैश्वर्य) यत्नाद्यदुपरि विरिञ्चिर्हरिरधः (विरिञ्चो हरिरधः) परिच्छेत्तुं यातावनिलमनल स्कन्धवपुषः । (यातावनिलमनल) (स्तम्भवपुषः) ततो भक्तिश्रद्धाभरगुरुगृणच्यां गिरिश यत् स्वयं तस्थे ताभ्यां त्वयि (तव) किमनुवृत्तिर्न फलति ॥ १०॥
अयन्नादापाद्य (अयन्नादासाद्य) त्रिभुवनमवैरव्यतिकरं दशास्यो यद्वाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणीरचितचरणाम्भोरुहवलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वद्धिवसतौ विक्रमयतः ।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्भुवमुपचितो मुह्यति खलः ॥ १२॥
यदङ्घि (यदृद्धिं) सुत्राम्णो वरद परमोच्चैरपि सतीं अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः (परिजनविधेयत्रिभुवनः) । न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोः न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः (शिरसित्वय्यवनतिः) ॥ १३॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्याऽऽसीद्यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥
मही पादाघाताव्रजति सहसा संशयपदं पदं विष्णोर्भाम्यद्भुजपरिघरुग्ण ग्रहगणम् ।
मुहुर्यौर्दोस्थ्यं यात्यनिभृत जटाताडित तटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥
वियद्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्दीपाकारं जलधिवलयं तेन कृतमिति अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्की रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥
हरिस्ते साहस्रं कमलबलिमाधाय पदयोः यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्र वपुषा (चक्रवपुषः) त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्मप्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं श्रुतौ श्रद्धां बद्धा (बद्धा) दृढपरिकरः कर्मसु जनः ॥ २०॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां ऋषीणामार्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रेषस्त्वत्तः (क्रतुभ्रंशस्त्वत्तः) क्रतुफलविधान व्यसनिनः ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ २१॥
सतांवर्त्मत्यत्क्त्वा श्रुतिसमधिगम्यं सहभुवं घृणामप्युन्मूल्य स्वजनविषयस्नेह गुणिताम् ।
द्विजः कृन्तन्पादे पादे पितरमपराद्धं त्वयि विभो मनुष्यत्वं सद्यस्त्रिदश परिणामेन विजहौ ॥ २२॥
प्रजानार्थ नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्याणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २३/२२॥
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदिस्त्रैणं देवी यमनिरतदेहार्ध घटनात् अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २४/२३॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः चिताभस्मालेपः स्स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तृणां वरद परमं मङ्गलमसि ॥ २५/२४॥
मनः प्रत्यक्कित्ते सविधमविधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः ।
यदालोक्याह्लादं हृद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २६/२५॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता विभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २७/२६ ॥
त्रयीं तिस्स्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् अकाराद्यैर्वणैस्त्रिभिरभिदधत्तीर्ण विकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं (स्त) व्यस्तं त्वां शरणद गुणात्योमिति पदम् ॥ २८/२७॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः स च महांस् (सहमहान) तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २९/२८॥
नमो नेदिष्ठाय प्रिय वरदविष्ठाय च नमः (नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः) नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ ३०/२९॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः ।
प्रबलतमसे तत्संहारे हराय नमो नमः प्रमहसि पदे निस्बैगुण्ये शिवाय नमो नमः ॥ ३१/३०॥
कृशपरिणतिचेतः क्लेशवश्यं क्कचेदं क्व च तव गुणसीमोल्लङिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधात् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३२/३१॥
वपुः प्रादुर्भावादनुतमितदं जन्मनि पुरा पुरारे नक्वापि क्षणमपि भवन्तं प्रणतवान् ।
नमन्मुक्तः सम्प्रत्यहमलनुरग्रेऽप्यनतिमा नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ३३॥
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
यदि लिखति गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३४/३२ ॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगुण (गण) वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तं (त्तैः) स्तोत्रमेतच्चकार ॥ ३५/३३॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।
स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३६/३४॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३७/३५॥
दीक्षा दानं तपस्तीर्थं ज्ञानं (स्नानं) यागादिकाः क्रियाः ।
महिम्नःस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६॥
कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्न्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९॥
इत्येषा वाड्मयी पूजा श्रीमच्छङ्करपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । या दृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२॥
श्री पुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्विषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥
॥ इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं सम्पूर्णम् ॥