मृत्युञ्जयस्तोत्रम्

Home Stotra मृत्युञ्जयस्तोत्रम्

ॐ अस्य श्री सदाशिवस्तोत्र मन्त्रस्य मार्कंडेय ऋषिः अनुष्टुप्छन्दः श्री साम्ब सदाशिवो देवता गौरी शक्ति: मम सर्वारिष्ट निवृत्ति पूर्वक शरीरारोग्य सिद्धयर्थे मृत्युंज्यप्रीत्यर्थे च पाठे विनियोग:॥

 

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥1।।

नीलकण्ठं विरुपाक्षं निर्मलं निर्भयं प्रभुम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥2।।

कालकण्ठं कालमूर्तिं कालज्ञं कालनाशनम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥3।।

वामदेवं महादेवं शंकरं शूलपाणिनम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥4।।

देव देवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥5।।

गंगाधरं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥6।।

भस्म धूलित सर्वांगं नागाभरण भूषितम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥7।।

आनन्दं परमानन्दं कैवल्य पद दायकम् । नमामि शिरसा देवं किन्नो  मृत्यु: करिष्यति॥8।।

स्वर्गापवर्गदातारं सृष्टि स्थित्यंत कारणम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥9।।

प्रलय स्थिति कर्तारमादि कर्तारमीश्वरम् । नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥10।।

मार्कण्डेय कृतंस्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मृत्युभयं नास्ति सत्यं सत्यं वदाम्यहम्॥11।।

सत्यं सत्यं पुन: सत्यं सत्यमेतदि होच्यते । प्रथमं तु महादेवं द्वितीयं तु महेश्वरम॥12।।

तृतीयं शंकरं देवं चतुर्थं वृषभध्वजम् । पंचमं शूलपाणिंच षष्ठं कामाग्निनाशनम्॥13।।

सप्तमं देवदेवेशं श्रीकण्ठं च तथाष्टमम् । नवममीश्वरं चैव दशमं पार्वतीश्वरम्॥14।।

रुद्रं एकादशं चैव द्वादशं शिवमेव च । एतद् द्वादश नामानि त्रिसन्ध्यं य: पठेन्नरः॥15।।

ब्रह्मघ्नश्च कृतघ्नश्च भ्रूणहा गुरुतल्पग: । सुरापानं कृतघन्श्च आततायी च मुच्यते॥16।।

बालस्य घातकश्चैव स्तौति च वृषभ ध्वजम् । मुच्यते सर्व पापेभ्यो शिवलोकं च गच्छति।17।।

 

                                   इति श्री मार्कण्डेयकृतं मृत्युंज्यस्तोत्रं सम्पूर्णम्