षोडशमातृका आवाहन-स्थापन
ॐ आयंगीः पृश्निरक्रमी दस दन्मातरम्पुरः। पितरञ्च प्रयन्त्स्वः ।।
0. ॐ गणपतये नमः, गणपतिमावाहयामि, स्थापयामि।
1. ॐ गौर्यै नमः, गौरीमावाहयामि, स्थापयामि ।
2. ॐ पद्मायै नमः, पद्मामावाहयामि, स्थापयामि ।
3. ॐ शच्यै नमः, शचीमावाहयामि, स्थापयामि।
4. ॐ मेधायै नमः, मेधामावाहयामि, स्थापयामि ।
5. ॐ सावित्र्यै नमः, सावित्रीमावाहयामि, स्थापयामि।
6. ॐ विजयायै नमः, विजयामावाहयामि, स्थापयामि।
7. ॐ जयायै नमः, जयामावाहयामि, स्थापयामि ।
8. ॐ देवसेनायै नमः, देवसेनामावाहयामि, स्थापयामि ।
9. ॐ स्वधायै नमः, स्वधामावाहयामि, स्थापयामि ।
10. ॐ स्वाहायै नमः, स्वाहामावाहयामि, स्थापयामि ।
11. ॐ मातृभ्यो नमः, मातृः आवाहयामि, स्थापयामि ।
12. ॐ लोकमातृभ्यो नमः, लोकमातृः आवाहयामि, स्थापयामि।
13. ॐ धृत्यै नमः, धृतिमावाहयामि, स्थापयामि।
14. ॐ पुष्टयै नमः, पुष्टिमावाहयामि, स्थापयामि।
15. ॐ तुष्टयै नमः, तुष्टिमावाहयामि, स्थापयामि ।
16. ॐ आत्मनः कुलदेवतायै नमः, आत्मनः कुलदेवतामावाहयामि, स्थापयामि।
प्रतिष्ठ - ॐ मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठं यज्ञ गुं समिमं दधातु। विश्वे देवा सऽइह मादयन्तामों३ प्रतिष्ठ ।।
ॐ गणेशसहित गौर्यादि षोडशमातृकाभ्यो नमः । एतानि पाद्यार्थ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि ।।
दुग्धस्नान- ॐ कामधेनु समुद् भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।। पयः स्नानं समर्पयामि।
दधिस्नान – ॐ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ।। दधिस्नानं समर्पयामि।
घृतस्नान- ॐ नवनीत समुत्पन्नं सर्व संतोष कारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।। घृतस्नानं समर्पयामि ।
मधुस्नान- ॐ पुष्परेणु समुद्भूतं सुस्वादु मधुरं मधु। तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।। मधुस्नानं समर्पयामि
शर्करास्नान- ॐ इक्षुरस समुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।। शर्करास्नानं समर्पयामि।
पञ्चामृतस्नान - ॐ पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।। पञ्चामृतस्नानं समर्पयामि ।
शुद्धोदकस्नान - ॐ गंगे च यमुने चैव गोदावरी सरस्वती। नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ।। शुद्धोदकस्नानं समर्पयामि ।वस्त्र- ॐ शीतवातोष्ण संत्राणं लज्जाया रक्षणं परम्। देहालंकरणं वस्त्र मतः शान्तिं प्रयच्छ मे ।। वस्त्रं समर्पयामि।
उपवस्त्र- ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।। उपवस्त्रं प्रयच्छामि सर्वकर्मोप कारकम् ।। उपवस्त्रं समर्पयामि चन्दन- ॐ श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्। विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ।। चन्दनानुलेपनं समर्पयामि ।।
अक्षत - ॐ अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः। मया निवेदिता भक्त्या गृहाण परमेश्वर ।। अक्षतान् समर्पयामि ।।
पुष्प- ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो। मया हृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।। पुष्पं समर्पयामि ।
दूर्वा - ॐ दूर्वाकुरान् सुहरितान् अमृतान् मंगलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ।। दूर्वाकुरान् समर्पयामि ।
सिन्दूर - ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्। शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।। सिन्दूरं समर्पयामि ।
अबीर-गुलाल- ॐ अबीरं च गुलालं च हरिद्रादि समन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वरी ।। नानापरिमलद्रव्याणि समर्पयामि।
सुगन्धिद्रव्य - ॐ दिव्यगन्ध समायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ।। सुगन्धिद्रव्यं समर्पयामि ।
धूप- ॐ वनस्पति रसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आग्रेय सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।। धूपमाघ्रापयामि ।
दीप - ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।। दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ।। दीपं दर्शयामि ।
नैवेद्य - ॐ शर्कराखण्ड खाद्यानि दधिक्षीर घृतानि च। आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।। नैवेद्यं समर्पयामि ।
आचमन - ॐ शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् । आचम्यतां जलं ह्येतत् प्रसीद परमेश्वरि ।। आचमनीयं जलं समर्पयामि ।
करोद्वर्तन - ॐ चन्दनं मलयोद्भूतं कस्तूर्यादि समन्वितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ।। करोद्वर्तनकं चन्दनं समर्पयामि।
ताम्बूल-पूगीफल- ॐ पूगीफलं महद्दिव्यं नागवल्ली दलैर्युतम् । एलाचूर्णादि संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।। ताम्बूलं समर्पयामि ।
ऋतुफल- ॐ इदं फलं मया देवी स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।। अखण्डऋतुफलं समर्पयामि ।
दक्षिणा- ॐ हिरण्य गर्भ गर्भस्थं हेमबीज विभावसोः । अनन्त पुण्य फलद मतः शान्तिं प्रयच्छ मे ।। द्रव्यदक्षिणां समर्पयामि |
आरती- ॐ कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ।। आरार्तिकं समर्पयामि ।
पुष्पाञ्जलि - ॐ नाना सुगन्धि पुष्पाणि यथा कालोद्भवानि च। पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर।। पुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिणा- ॐ यानि कानि च पापानि जन्मान्तर कृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।। प्रदक्षिणां समर्पयामि ।
इति षोडशोपचारैः सम्पूज्य प्रार्थयेत्- ॐ गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः ।। धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ।। ***
अनया पूजया सगणेशगौर्यादि कुलदेवतान्त षोडशमातरः प्रीयन्तां न मम ।