पुण्याहवाचन कलश पुजन
स्वपुरतः शुद्धायां भूमौ पंचवर्षीः तन्दुलेः अष्टदलं कर्तव्यम् ।।
भूमिं स्पृशेत् --
ॐ मही द्यौः पृथिवी चन ऽइमॅयज्ञम्मिमिक्षताम्। पिपृतान्नो भरीमभिः ।।
धान्यप्रक्षेपः
ॐ ओषधयः समवदन्त सोमेन सह राज्ञा। यस्मै कृणोति ब्राह्मणस्त गुं राजन्पारयामनि
कलशं स्थापयेत्
ॐ आजिघ्र कलशं मह्या त्या विशन्त्विन्दव वस्त्र पुनरूर्जा निवर्तस्व सा नः सहसं चुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रविः।
कलशे जलपूरणम् -
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्न्यसि वरुणस्य ऋतसदनमसिवरुणस्य ऋतसदनमासीद ।।
गन्चप्रक्षेपः
ॐ त्वां गन्धर्वा अखनॅस्त्वामिन्द्रस्त्वां बृहस्पतिः। त्वामोषधे सोमोराजा विद्वान् यक्ष्मादमुच्यत ।।
सर्वोषथीप्रक्षेपः
ॐ याऽओषधीः पूर्वाजाता देवेभ्यस्त्रियुगं पुरा। मनैनु बभ्रूणामह गुं शतं थामानिसप्तव ।।
दूर्वाप्रक्षेपः
ॐ काण्डात्काण्डाठ्प्ररोहन्ती परुषः परुषस्परि। एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ।।
पञ्चपल्लवप्रक्षेपः-
ॐ अश्वत्थेवो निषदनं पर्णवो वसतिष्कृता। गोभाज इत्किलासथ यत्सनवथ पूरुषम् ।।
सप्तमृदांप्रक्षेपः-
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी। यच्छा नः शर्म सप्रथाः ।।
पूगीफलप्रक्षेपः- ॐ याः फलिनीर्या अफला अपुष्पायाश्च पुष्पिणीः । बृहस्पति प्रसूतास्तानो मुचन्त्व गुं हसः ।।
पञ्चरत्नप्रक्षेपः- ॐ परि वाजपतिः कविरग्निर्हव्यान्न्यक्रमीत् । दधद्रत्नानि दाशुषे ।।
हिरण्यप्रक्षेपः- ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम ।।
वस्त्रं वेष्टयेत्- ॐ सुजातो ज्योतिषा सहशर्म वरूथमा ऽसदत्स्वः । वासो अग्ने विश्वरूप गुं सं व्ययस्व विभावसो ।।
पूर्णपात्रं न्यसेत्- ॐ पूर्णादर्वि परापत सुपूर्णा पुनरा पत। वस्नेव विक्रीणावहा इषमूर्ज गुं शतक्रतो
श्रीफलं न्यसेत्- ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुं म इषाण सर्वलोकं मइषाण ।।
आवाहनम्-ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणे हवोद्ध्युरुश गुं समानऽआयुः प्रमोषीः ।।
अस्मिन् कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकम् आवाहयामि । ॐ अपां पतये वरुणाय नमः। पञ्चोपचारैः सम्पूज्य ।
ॐ कला कला हि देवानां दानवानां कला कलाः।
संगृह्य निर्मितो यस्मात् कलशस्तेन कथ्यते ।।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ।।
कावेरी कृष्णवेणा च गंगा चैव महानदी।
तापी गोदावरी चैव माहेन्द्री नर्मदा तथा ।|
नदाश्च विविधा जाता नद्यःसर्वास्तथा ऽपराः। पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै।।
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः।
आयान्तु मम शान्त्यर्थं दुरित क्षय कारकाः ।।
ऋग्वेदो ऽथ यजुर्वेदः सामवेदो ह्यथर्वणः।
अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा।
आयान्तु देव पूजार्थं दुरित क्षय कारकाः ।।
ॐ मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठ यज्ञ गुं समिमंदधातु । विश्वेदेवास ऽइहमादयन्तामों ३ प्रतिष्ठ ।।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यैदेवत्वमर्चायै मामहेति च कश्चन ।।
कलशे वरुणाद्यावाहित देवताः सुप्रतिष्ठिता वरदा भवन्तु। वरुणाद्यावाहित देवताभ्यो नमः। कलशस्य चतुर्दिक्षु चतुर्वेदान्पूजयेत्-
पूर्वे - ऋग्वेदाय नमः। दक्षिणे -यजुर्वेदाय नमः। पश्चिमे- सामवेदाय नमः । उत्तरे- अथर्ववेदाय नमः। कलशमध्ये अपाम्पतये वरुणाय नमः
षोडशोपचारैः पूजनं कुर्यातू- आसनार्थे ऽक्षतान् समर्पयामि।
पादयोः पाद्यं समर्पयामि। हस्तयोः अर्घ्यं समर्पयामि। आचमनं समर्पयामि। पञ्चामृतस्नानं समर्पयामि। शुद्धोदकस्नानं समर्पयामि। स्नानांगाचमनं समर्पयामि। वस्त्रं समर्पयामि। आचमनं समर्पयामि। यज्ञोपवीतं समर्पयामि। आचमनं समर्पयामि। उपवस्त्रं समर्पयामि। गन्धं समर्पयामि। अक्षतान् समर्पयामि। पुष्पं समर्पयामि। नानापरिमलद्रव्याणि समर्पयामि। धूपमाघ्रापयामि। दीपं दर्शयामि। हस्तप्रक्षालनम्। नैवेद्यं समर्पयामि। आचमनीयं समर्पयामि। मध्ये पानीयम् उत्तरापोशनं च समर्पयामि। ताम्बूलं समर्पयामि। पूगीफलं समर्पयामि। कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । मन्त्रपुष्पाञ्जलिं समर्पयामि। अनया पूजया वरुणाद्यावाहितदेवताः प्रीयन्तां न मम ।
प्रार्थना- देव दानव संवादे मथ्य माने महोदधौ। उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ।।
त्वत्तोये सर्व तीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवा रुद्रा विश्वेदेवाः सपैतृकाः ।।
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।त्वत्प्रसादादि मां पूजां कर्तुमीहे जलोद्भव ।। सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ।।
नमो नमस्ते स्फटिक प्रभाय सुश्वेत हाराय सुमंगलाय । सुपाश हस्ताय झषासनाय जलाधि नाथाय नमोनमस्ते ।।
पाश पाणे नमस्तुभ्यं पद्मिनी जीवनायकम् । पुण्याह वाचनं यावत्तावत्त्वं सन्निधो भव ।।
अनेन कृतेन पूजनेन कलशे वरुणाद्यावाहित देवताः प्रीयन्तां न मम।
अवनि कृत जानु मण्डलः कमल मुकुल सदृशमञ्जलिं शिरस्याधाया ऽनन्तरं वामान्वारब्ध दक्षिणेन पाणिना स्वर्णपूर्ण कलशं धारयित्वा आशिषः प्रार्थयेत् ।
यजमान - ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णु पदानि च। तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।।
विप्रा -अस्तु दीर्घमायुः । (तीन बार ऐसा कहे।)
ॐ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ।।
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्वति भवन्तो ब्रुवन्तु ।। पुण्यं पुण्याहं दीर्घमायुरस्तु ।। (एवं द्विरपरं शिरसि भूमौ निधाय)
यजमानः- ॐ अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ।। ततो ब्राह्मणानो हस्ते - ॐ शिवा आपः सन्तु । इति जलम् ।
ब्राह्मणा :- सन्तु शिवा आपः। एवं सर्वत्र वचनोत्तरं दद्युः,
यजमान : - ॐ लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ।। सौमनस्यमस्तु । इति पुष्पम् –
ब्राह्मणा :- अस्तु सौमनस्यम् ।
यजमान :- अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम। अक्षतं चारिष्टं चास्तु इति अक्षतान्
ब्राह्मणा :- अस्तु अक्षतं अरिष्टं च। यजमान गन्धाः पान्तु । इति गन्धम्
ब्राह्मणा :- सौमंगल्यं चास्तु । यजमान :- अक्षताः पान्तु। ब्राह्मण :- आयुष्यमस्तु ।
यजमान :- पुष्पाणि पान्तु । ब्राह्मणा :- सौश्रियमस्तु । यजमान :- सफलताम्बूलानिपान्तु । ब्राह्मणा :- ऐश्वर्यमस्तु । यजमान :- दक्षिणाः पान्तु। ब्राह्मणा :- बहुदेवचास्तु । यजमान :- आपः पान्तु। ब्राह्मणा :- स्वर्चितमस्तु । यजमान :- दीर्घमायु
शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।
ब्राह्मणा :- तथा ऽस्तु ।
यजमानः- यं कृत्वा सर्व वेद यज्ञ क्रिया करण कर्मारम्भाः शुभाः शोभना प्रवर्तन्ते, तमहमोंकारमादिं कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञात भवद्भिरनु ज्ञातं पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मणाः - वाच्यताम् -
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवा गुं सस्तनूभिर्व्यशेमहि देवहितं यदायुः ।।
ॐ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रा दृतु भिरिष्यत ।। 1 ।। सविता त्वा सवानो गुं सुवतामग्निगृह पतीना गुं सोमो वनस्पतीनाम् । बृहस्पतिर्वाच इन्द्रो ज्यैष्ठयाय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ।। 2।।
न तदक्षा गुं सि न पिशाचास्तरन्ति देवानामोजः प्रथमज गुं ह्येतत्। यो विभर्ति दाक्षायण गुं हिरण्य गुं स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ।। 3।। उच्चा ते जातमन्धसो दिवि सद्भूम्या ददै । उग्र गुं शर्म महिश्श्रवः । ।4।। उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाँर इयक्षते ।। 5 ।।
यजमानः - व्रत जप नियम तपः स्वाध्याय क्रतु शम दम दया दान विशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम् ।
ब्राह्मणाः - समाहितमनसः स्मः । यजमानः- प्रसीदन्तु भवन्तः।
ब्राह्मणाः - प्रसन्नाः स्मः ।
यजमानः- (बाये हाथ में चांवल लेकर दाये हाथ से कलश पर छोड़े) -
ॐ शान्तिरस्तु ।ॐ पुष्टिरस्तु ।ॐ तुष्टिरस्तु ।ॐ वृद्धिरस्तु ।ॐ अविघ्नमस्तु ।
ॐ आयुष्यमस्तु ।ॐ आरोग्यमस्तु ।ॐ शिवमस्तु ।ॐ शिवं कर्मास्तु ।ॐ कर्म समृद्धिरस्तु ।
ॐ धर्म समृद्धिरस्तु ।ॐ वेद समृद्धिरस्तु ।ॐ शास्त्र समृद्धिरस्तु ।ॐ धनधान्य समृद्धिरस्तु ॐ पुत्रपौत्र समृद्धिरस्तु ।ॐ इष्टसम्पदस्तु ।
दूसरे पात्र में - ॐ अरिष्टनिरसनमस्तु ।
ॐ यत्पापं रोगमशुभमकल्याणं तद् दूरे प्रतिहतमस्तु ।
पुनः पहले पात्र में - ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि निर्विघ्नमस्तु ।ॐ उत्तरोत्तर महर हरभि वृद्धिरस्तु । ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । ॐ तिथि करण मुहूर्त नक्षत्र ग्रह लग्न सम्पदस्तु ।।
पत्रे उदकसेकः ।। ॐ तिथि करण मुहूर्त नक्षत्र ग्रह लग्नाधिदेवताःपन्ताम् । ॐ तिथिकरणे समुहूर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते पेिताम् । ॐ दुर्गापाञ्चाल्यौ प्रीयेताम् । ॐ अग्निपुरोगा विश्वेदेवाः यन्ताम् । ॐ इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् । ॐ वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । ॐ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम्।
* अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । ॐ ब्रह्मपुरोगाः सर्वे वेदाः संयन्ताम् । ॐ विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम् । ॐ ब्रह्म च ब्राह्मणाश्च
प्रीयन्ताम् । ॐ श्रीसरस्वत्यी प्रीयेताम् । ॐ श्रद्धामेथे ऋद्धिकरी प्रीयताम् । ॐ भगवती वृद्धिकरी प्रीयेताम् । ॐ भगवा प्रीयताम् । ॐ भगद प्रीयताम् । ॐ भगवन पुष्टिकरी प्रीयताम्। ॐ भगवती तुष्टिकरी विघ्नविनायकी प्रीयेताम् । ॐ सर्वाः कुलदेवताः प्रीयन्ताम् । ॐ सर ग्रामदेवताः प्रीयन्ताम् । ॐ सर्वा इष्टदेवताः प्रीयन्ताम् ।
दूसरे पात्र में - ॐ हताश्च ब्रह्मद्विषः। ॐ हताश्च परिपन्थिन ॐ हताश्च विघ्नकर्तारः। ॐ शत्रवः पराभवं यान्तु। ॐ शाम्यन्तु घोराषि ॐ शाम्यन्तु पापानि । ॐ शाम्यन्त्वीतयः। ॐ शाम्यन्तूपद्रवाः ।।
पुनः पहले पात्र में- ॐ शुभानि वर्धन्ताम् । ॐ शिवा आए सन्तु। ॐ शिवा ऋतवः सन्तु। ॐ शिवा ओषधयः सन्तु। ॐ शिवा वनस्पतयः सन्तु। ॐ शिवा अतिथयः सन्तु। ॐ शिवा अग्नयः सन्तु ॐ शिवा आहुतयः सन्तु तु। ॐ अहोरात्रे शिवे स्याताम् । ॐ निकामे निकाले नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्।
यजमान :- ॐ शुक्राङ्गारक-बुध-बृहस्पति-शनैश्चर- राहु-केतु सोमसहितादित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् ।
ॐ भगवान् नारायणः प्रीयताम् । ॐ भगवान् पर्जन्यः प्रीयताम्।
ॐ भगवान् स्वामी महासेनः प्रीयताम् । ॐ पुरोऽनुवाक्यया यत्पुण्य तदस्तु। ॐ याज्यया यत्पुण्यं तदस्तु । ॐ वषट्कारेण यत्पुण्यं तदस्तु। ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ।
एतत् कल्याण युक्तं पुण्यं पुण्याहं वाचयिष्ये। वाच्यताम्।
यजमान :-1 ॐ ब्राह्यं पुण्यमहर्यच्च सृष्ट्युत्पादन कारकम् । वेद वृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ।।
भो ब्राह्मणाः ! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।।।
ब्राह्मणाः- ॐ अस्तु पुण्याहम् । ॐ अस्तु पुण्याहम् । ॐ ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ।।
यजमानः-2 ॐ पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम्। ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ।।
भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः कल्याणं भवन्तो ब्रुवन्तु ।।
ब्राह्मणा :- ॐ अस्तु कल्याणम् । ॐ अस्तु कल्याणम् । ॐ अस्तु कल्याणम् । ॐ यथेमां वाचं कल्याणी मावदानि जनेभ्यः। ब्रह्म राजन्याभ्या गुं शूद्राय चार्याय च स्वाय चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूया समयं मे कामः समृद्ध्यतामुप मादो नमतु ।।
यजमानः- 3 ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता । सम्पूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः ।।
भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।।
ब्राह्मणा :- ॐ कर्म ऋद्धयताम् । ॐ कर्म ऋद्धयताम् । ॐ कर्म ऋद्धयताम् । ॐ सत्रस्य ऋद्धिरस्य गन्म ज्योति रमृता अभूम । दिवं पृथिव्या अध्याऽरुहामा विदाम देवान्त्स्वर्ज्यातिः ।।
यजमान :- ।4। ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्य कल्याण वृद्धिदा । विनायक प्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ।।
भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः स्वस्तिं भवन्तो ब्रुवन्तु ।।
ब्राह्मणा :- ॐ आयुष्मते स्वस्ति । ॐ आयुष्मते स्वस्ति । ॐ आयुष्मते स्वस्ति ।
ॐ स्वस्ति न इन्द्रो वृद्ध श्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्थ्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु ।।
यजमान :- 15। ॐ समुद्र मथनाज्जाता जगदानन्द कारिका । हरिप्रिया च मांगल्या तां श्रियं च ब्रुवन्तु नः ।।
भो ब्राह्मणाः ! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।।
ब्राह्मणा :- ॐ अस्तु श्रीः । ॐ अस्तु श्रीः । ॐ अस्तु श्रीः । ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनी व्यात्तम्। इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण|
यजमान :- 16। ॐ मृकण्ड सूनोरायुर्यद् ध्रुवलोमशयोस्तथा । आयुषा तेन संयुक्ता जीवेम शरदः शतम् ।।
ब्राह्मणा :- ॐ शतं जीवन्तु भवन्तः ।
ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तोः ।।
यजमान :- 17। ॐ शिवगौरी विवाहे या या श्रीरामे नृपात्मजे । धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ।।
ब्राह्मणा :- ॐ अस्तु श्रीः ।
ॐ मनसः काममाकूतिं वाचः सत्यमशीय । पशूना गुं रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ।।
यजमान :- ।8। ॐ प्रजा पतिर्लोक पालो धाता ब्रह्मा च देवराट् । भगवाञ्छाश्वतो नित्यं नो वै रक्षन्तु सर्वतः ।।
ब्राह्मणा :- ॐ भगवान् प्रजापतिः प्रीयताम् ।
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वय गुं स्याम पतयो रयीणाम् ।।
यजमान :- 19। आयुष्मते स्वस्तिमते यजमानाय दाशुषे । श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ।।
ब्राह्मणा :- ॐ आयुष्मते स्वस्ति ।
ॐ प्रति पन्थामपद्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ।।
ॐ पुण्याह वाचन समृद्धिरस्तु ।। ॐ अस्तु पुण्याह वाचन समृद्धिः ।। -अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्ट ब्राह्मणानां वचनात् श्रीमहागणपति प्रसादाच्च परिपूर्णोऽस्तु। संकल्प-कृतस्य पुण्याहवाचन कर्मणः समृद्धयर्थं पुण्याह वाचकेभ्यो ब्राह्मणेभ्यो इमां दक्षिणां विभज्य दातुमहमुत्सृजे । ॐ स्वस्ति ।
अथाऽभिषेकः- अभिषेके पत्नी वामतः। एकस्मिन् पात्रे कलशोदकं गृहीत्वा- अविधुराश्चत्वारो ब्राह्मणाः दूर्वा-आम्र पल्लवैः सकुटुम्बं यजमानमभिषिञ्चेयुः ।
ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः। पयस्वतीः प्रदिशः सन्तु मह्यम् ।। पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पंचधा सो देशे ऽभवत्सरित् ।। वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसिवरुणस्य ऋतसदनमासीद ।। पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा।। द्यौः शान्तिरन्तरिक्ष गुं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व गुं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।। ॐ सर्वेषां वाऽएष वेदाना गुं रसो यत्साम सर्वेषामेवैनमेतद्वेदाना गुं रसेनाभिषिञ्चति ।। ॐ शान्तिः शान्तिः सुशान्तिर्भवतु । सर्वारिष्ट शान्तिर्भवतु ।
ॐ अमृताभिषेको ऽस्तु । अस्तु अमृताभिषेकः ।
स्वस्थाने उपविश्य हस्ते जलं गृहीत्वा अभिषेक कर्तृकेभ्यो ब्राह्मणेभ्यो यथोत्साहं दक्षिणां दास्ये तेन श्रीकर्माधीशः प्रीयताम् ।
।। अनेन पुण्याहवाचनेन कर्मणः कर्मांग देवताः प्रीयन्ताम् ।।