गणेश पूजन

Home Puja Vidhi गणेश पूजन

                                               Ganesh  pujan                                                                                                                                                                                                                                                                                                                                                                                                                                                                    हस्ते अक्षतान् गृहीत्वा गणेशाम्बिकयोः ध्यानमावाहनम्

ॐ गजाननं भूतगणादि सेवितं कपित्थ जम्बू फल चारुभक्षणम्। उमा सुतं शोक विनाश कारकं नमामि विघ्नेश्वर पाद पंकजम् ।।

ॐ गणानां त्या गणपति गुं हवामहे प्रियाणां त्वा प्रियपतिगुं हवामहे निधीनां त्वा निधिपति गुं हवामहे वसो मम।आहमजानि गर्भधमात्त्वमजासि गर्भधम् ।।

ॐ अम्बे ऽम्बिके ऽम्बालिके न मानयति कश्चन। ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ।।

ॐ मनो जूतिर्जुषतामाज्ज्यस्य वृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठ यज्ञ गुं समिमं दधातु। विश्वे देवा सऽइह मादयन्तामों३ प्रतिष्ठ ।।

ॐ गणेशाम्बिकाभ्यां नमः, आवाहनार्थे अक्षतान् समर्पयामि, प्रतिष्ठापयामि।     गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम्।

आसनम् –[ॐ पुरुष ऽएवेद गुं सर्व यद्‌भूतं यच्च भाव्यम्। उत्तामृतत्त्वस्ये शानो यदन्नेनातिरोहति ।। गणेशायिकाभ्यां नमः आसनार्थे अक्षतान् समर्पयाशि

पाद्यम् - ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः। पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।। गणेशाम्बिकाभ्यां नमः पादयोः पाद्यं समर्पयामि।

अध्य॑म् -ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहा भवत्पुनः। ततो विश्वङ् व्यक्रामत्साशनानशने अभि ।। गणेशाम्बिकाभ्यां नमः हस्तयोरघ्वं समर्पयामि।

आचमनीयम्- ततो विराडजायत विराजो अधि पूरुषः। स जातो अत्यरिच्यत पश्चाद्‌भूमिमथोपुरः ।। गणेशाम्बिकाभ्यां नमः आचमनीयं जलं समर्पयामि।

स्नानम् -ॐ तस्माद्यज्ज्ञात्सर्वहुतः सम्मृतं पृषदाज्यम् । पर्शुस्तॉश्च्चक्रेवायव्या नारण्या ग्राभ्याञ्च ये ।। गणेशाम्विकाभ्यां नमः स्नानं समर्पयामि।

 

पयःस्नान- म्पयः पृथिव्यां पय ऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः।पयस्वतीः प्रदिशः सन्तु महयम् ।। गणेशाम्बिकाभ्यां नमः पयः स्नानं समर्पयामि।

शुद्धोदकस्नानं समर्पयामि।

 

दधिस्नानम् - ॐ दचिक्काव्णो ऽअकारिषं जिष्णौ रश्श्वस्य वाजिनः।सुरभि नो मुखा कराणऽआपू गुं पितारिषत् ।। गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि। शुद्धोदकरनानं समर्पयामि।

  घृतं स्नानम् -    ॐ घृतं मिमिद्धे घृतमस्य योनिर्वृते श्रितो घृतमारय धाम । अनुष्वचमा वह मादयस्व स्वाहा कृतं वृषभ यच्चि हव्यम् ।। गणेशाम्बिकाभ्यां नमः घृतरनानं समर्पयामि।

मधुस्नानम् - ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीनंः सत्त्वोषधीः । मधु नक्तमुतोषसो मधुमत्पार्थिव गुं रजः। मधुचौरस्तु नः देता।। मधुमान्नो वनस्पतिर्मयुमाँ २अस्तु सूर्यः। माध्वीर्गावाँ भवन्तु नः।। गणेशाम्बिकाभ्यां नमः मधुस्नानं समर्पयामि।  शुद्धोदकस्नानं समर्पयामि।

शर्करास्नानम् ॐ अपा गुं रसमुद्धयस गुं सूर्ये सन्त गुं समाहितम् ।अपा गुं रसस्ययो रसस्तं वो गृह्णाम्युत्तममुपयाम गृहीतोसीन्द्रायत्वा जुष्टं गृ‌ह्णाम्येषते योनिरिन्द्राय त्वा जुष्टतमम् ।।गणेशाम्बिकाभ्यां नमः शर्करास्नानं समर्पयामि।   शुद्धोदकस्नानं समर्पयामि।

पंचामृतस्नानम् -ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः। 

सरस्वती तु पंचचा सो देशे ऽभवत्सरित् ।। गणेशाम्बिकाभ्यां नमः पंचामृतस्नानं समर्पयामि।

स्वोदकस्नानम्- ॐ गन्धर्वस्त्वा विश्वावसुः परिदधातुविश्वस्यारिष्ट्‌ये

यजमानस्य परिचिरस्यग्निरिड ऽइंडितः ।। गणेशाम्बिकाभ्यां नमः गन्धोदकस्नान समर्पयामि। 

शुद्धोदकस्नानं समर्पयामि।  आवर्तनस्नानम् अ गुं शुनातेऽअ गुं शुः पुच्यताम्परुषा परुः। गन्धस्ते सोम मवतु मदाय रसो ऽअच्युतः ।। गणेशाम्विकाभ्यां नमः उद्वर्तनस्नानं समर्पयामि। शुद्धोदकस्नानं समर्पयामि।।

 शुद्धोदकस्नानं  ॐ शुध्दवालः सर्व शुध्दवालो मणिवालस्त ऽ आश्विनाः श्येतः श्येताक्षो रुणस्ते रुद्राय पशुपतये कर्णायामा ऽ अवलिप्ता रौद्रा नभोरुपाः पार्जन्याः ।।

गणेशाम्बिकाभ्यां नमः शुद्धोदकस्नानं समर्पयामि।

वस्त्रम् -        ॐ युवासुवासाः परिवीत आगात् स उश्रेयान् भवति जायमानः। तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ।। गणेशाम्बिकाभ्यां नमः वस्त्रं समर्पयामि।

उपवस्त्रम् -     ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्यः । वासो अग्ने विश्वरूप गुं से व्ययस्व विभावसो ।। गणेशाम्बिकाभ्यां नमः उपवस्त्रं समर्पयामि।

यज्ञोपवीत-     ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रयं प्रतिमुंच शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।। गणेशाय नमः यज्ञोपवीतं समर्पयामि।

चन्दन -    ॐ गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्टयै यजमानस्य परिधिरस्यग्निरिड ऽईडितः ।। गणेशाम्बिकाभ्यां नमः चन्दनं समर्पयामि।

अक्षत-     ॐ अक्षन्नमी मदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ।। गणेशाम्बिकाभ्यां नमः अक्षतान् समर्पयामि।

पुष्प  -    ॐ ओषधी प्रति मोदध्वं पुष्पवतीः प्रसूवरीः। अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ।। गणेशाम्बिकाभ्यां नमः पुष्पाणि समर्पयामि।

दूर्वा-      काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि। एवा नो दूर्वे प्रतनु सहस्रेण शतेन च।। गणेशाय नमः दुर्वांकुरान् समर्पयामि।

सिन्दूर -     ॐ सिन्धोरिव प्राध्वने शूधनासो वातप्रमियः पत्तयन्ति यहा घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्यमानः गणेशाम्बिकाभ्यां नमः सिन्दूरं समर्पयामि।

अबीर-गुलाल-  ॐ अहिरिय भोगैः पर्येति बाहुं ज्याया हेतिं परि बाचमानः हस्तध्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुं सं परिपातु विश्वतः। गणेशाम्बिकाभ्यां नमः नानापरिमल द्रव्याणि समर्पयामि।

सुगन्धिद्रव्य-   ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।। गणेशाम्बिकाभ्यां नमः सुगन्धिद्रव्यं समर्पयामि।

धूप -      ॐ पूरसि पूर्व पूर्वन्तं पूर्व तं यो ऽस्मान्यूर्वति तं पूर्व यं वयं धूर्वामः। देवानामसि वहिन तम गुं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्। गणेशाम्विकाभ्यां नमः धूपमाघ्रापयामि।

दीप -     ॐ अग्निज्योतिज्योतिरग्निः स्वाहा सूर्यो ज्योतिज्योतिः सूर्यः स्वाहा। अग्निर्वर्ची ज्योतिर्वर्चः स्वाहा सूर्यो वर्यो ज्योतिर्वर्चः स्वाहा।। ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ।। गणेशाम्बिकाभ्यां नमः दीपं दर्शयामि।

नैवेद्य –   ॐ नाभ्या आसीदन्नतरिक्ष गु शोष्णों धौ समवर्तत। पद्भ्यां भूमिर्दिशः श्रौत्रात्तया लोकौर अकल्पयन् 

ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। व्यानाय स्वाहा।उदानाय स्वाहा। ॐ समानाय स्वाहा। ॐ ब्रह्मणे नमः, मध्ये पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि।

हस्त प्रक्षालनं समर्पयामि। मुख प्रक्षालनं समर्पयामि। गणेशाम्बिकाभ्यां नमः नैवेद्य समर्पयामि।

फलम्-   ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।। बृहस्पति प्रसूतास्ता नो मुचन्त्य गुं हसः ।। गणेशाम्बिकाभ्यां नमः फलं समर्पयामि।

करोद्वर्तन -  ॐ सिञ्चन्ति परि पिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च। सुराये बच्‌वै मदे किन्त्यो वदति किन्त्वः ।। गणेशाम्बिकाभ्यां नमः करोद्वर्तनकं चन्दनं समर्पयामि।

  ताम्बूलम्-  ॐ उतस्मास्यद् द्रवतस्तुरण्यतः पर्णन्नवेरनु वाति ।। प्रगर्दिनः। श्येनस्ये बद्द्मजतोऽअंकसम्परि दचिकाव्णः सहीजांतरित्रतः स्वाहा ।। गणेशाम्बिकाभ्यां नमः मुखवासाचे ताम्बूलं समर्पयानि 

दक्षिणा -   ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। सदाधार पृथिवी द्यामुते मां कस्मै देवाय हविषा विधेम।। गणेशाम्विकाभ्यां नमः पर्णमुश दक्षिणां समर्पयामि।

विशेषार्घ्य - ॐ रक्ष रक्षगणाध्यक्ष रक्ष त्रैलोक्य रक्षक।भक्तानामभयं कर्ता त्राता भव भवार्णवात् ।। द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो। वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ।। अनेन सफलार्येण फलदोऽस्तु सदा मम। गणेशाम्बिकाभ्यां नमः विशेषायं समर्पयामि ।

 

 

प्रार्थना -   ॐ विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।

                   नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥

                     भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।

                     विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥

                    नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः । 

                    विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥

                     त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति

                      विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ।।

                     ॐ त्वं वैष्णवी शक्तिरनन्तवीर्या, विश्वस्य बीजं परमासि माया।

                        सम्मोहितं देवि समस्तमेतत्, त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ।।

                  गणेश पूजने कर्म यन्न्यूनमधिकं कृतम्। तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ।।

         गणेशाम्बिकाभ्यां नमः प्रार्थनां समर्पयामि नमस्करोमि । ।। अनेन कृतेन पूजनेन गणेशाम्बिके प्रीयेताम् ।।

                                                         आरती

गणेशाम्बिकाभ्यां नमः आरार्तिकं समर्पयामि । जलेन शीतलीकरणं देवाभिवंदनम्, आत्माभिवंदनम्, आशिषो धारणं नीराञ्जलिं ग्रहणं मन्त्रपुष्पाञ्जलिम् ।

आरती-  ॐ इद गुं हविः प्रजननं मे अस्तु दशवीर गुं सर्वगण में स्वस्तये। आत्मसनि प्रजासनि पशुसंनि लोकसन्यभयसनि। अधिजां बहुलां में करोत्वन्न पयी रेतो अस्मासु घत्त।।

पुष्पाञ्जलि - ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।तेह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।

ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।

समे कामान् कामकामाय महूयं कामेश्वरो वैश्रवणो ददातु ।

कुबेराय वैश्रवणाय महाराजाय नमः।

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्ज महाराज्यमाधिपत्य मयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्ताय परार्धात्। पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोको ऽभिगीते मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वे देवा सभासद इति ।ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्घावा भूमी जनयन् देत 

प्रदक्षिणा - ॐ यानि कानि च पापानि जन्मान्तरकृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।। गणेशाम्बिकाभ्यां नमः प्रदक्षिणां समर्पयामि ।